Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
apeta-apodha-mukta-patita-apatrastair alpasah
Previous
-
Next
Click here to show the links to concordance
apeta-apo
ḍ
ha-mukta-patita-apatrastair alpaśa
ḥ
|| PS_2,1.38 ||
_____START JKv_2,1.38:
apeta apoḍha mukta patita apatrasta ity etaiḥ saha pajcamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
apeta - sukhāpetaḥ /
apoḍha - kalpanāpoḍhaḥ /
mukta - cakramuktaḥ /
patita - svargapatitaḥ /
apatrasta - taraṅgāpatrastaḥ /
alpaśaḥ iti samāsasya alpaviṣayatāmācaṣṭe /
alpā pañcamī saṃsyate, na sarvā /
prāsādāt patitaḥ, bhojanād apatrastaḥ ity evam adau na bhavati /
kartr̥karane kr̥tā bahulam (*2,1.32) ity asya+eva ayam prapañcaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#110]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL