Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
stoka-antika-dura-artha-krrcchrani ktena
Previous
-
Next
Click here to show the links to concordance
stoka-antika-dūra-artha-kr
̥
cchrā
ṇ
i ktena
|| PS_2,1.39 ||
_____START JKv_2,1.39:
stoka antika dūra ity evam arthāḥ śabdāḥ kr̥cchra-śabdaś ca pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /
stokān muktaḥ /
antikād āgataḥ /
abhyāśād āgataḥ /
dūrād āgataḥ /
viprakr̥ṣṭād āgataḥ /
kr̥cchrān muktaḥ /
kr̥cchrāl labdhaḥ /
pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) ity aluk /
śatasahatrau pareṇeti vaktavyam /
śatāt pare paraśśatāḥ /
sahasrāt pare parassahasrāḥ /
rājadantāditvāt paranipātaḥ /
nipātanāt suḍāgamaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL