Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
ktena aho-ratra-avayavah
Previous
-
Next
Click here to show the links to concordance
ktena aho-rātra-avayavā
ḥ
|| PS_2,1.45 ||
_____START JKv_2,1.45:
aharavayavāḥ rātryavayavāś ca saptamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /
pūrvāhṇakr̥tam /
aparāhṇakr̥tam /
pūrvarātrakr̥tam /
apararātrakr̥tam /
avayava-grahanam kim ? etat tu te divā vr̥ttaṃ rātrau vr̥ttaṃ ca drakṣyasi /
ahani bhuktam /
rātrau vr̥ttam /
bahula-grahaṇāt /
rātrivr̥ttam, sandhyagarjitam ity ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL