Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
patresamita-adayas ca
Previous
-
Next
Click here to show the links to concordance
pātresamita-ādayaś ca
|| PS_2,1.48 ||
_____START JKv_2,1.48:
samudāyā eva nipātyante /
pātresamita-ādayaḥ śabdas tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /
ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi-parigraha-arthaḥ, pūrvapadādy-udāttatvaṃ yathā sayāt iti /
yuktarohyādiṣu hi pātresamitādayaś ca iti paṭhyate /
pātresamitāḥ /
pātrebahulāḥ /
avadhāraṇena kṣepo gamyate, pātre eva samitā na punaḥ kvacit kārye iti /
udumbaramaśakādaṣu upamayā kṣepaḥ /
mātaripuruṣaḥ iti pratiṣiddhasevanena /
piṇḍīṣūrādiṣu nirīhatayā /
avyaktattvāccākr̥tigaṇo 'yam /
pātresamitāḥ /
pātrebahulāḥ /
udumbaramaśakāḥ /
udarakr̥miḥ /
kūpakacchapaḥ /
kūpacūrṇakaḥ /
avaṭakacchapaḥ /
kūpamaṇḍūkaḥ /
kumbhamaṇḍūkaḥ /
udapānamaḥḍūkaḥ /
nagarakākaḥ /
nagaravāyasaḥ /
mātariṣuruṣaḥ /
piṇḍīṣūraḥ /
pitariṣūraḥ /
geheśūraḥ /
gehenardī /
gehekṣveḍī /
gehevijitī /
gehevyāḍaḥ /
gehemehī /
gehedāhī /
hehedr̥ptaḥ /
gehedhr̥ṣṭaḥ /
garbhetr̥ptaḥ /
ākhanikabakaḥ /
goṣṭheśūraḥ /
goṣṭhe vijitī /
goṣṭhekṣveḍī /
goṣṭhepaṭuḥ /
goṣṭhepaṇḍitaḥ /
goṣṭhepragalbhaḥ /
karṇeṭiṭṭibhaḥ /
karṇeṭiriṭirā /
karṇecuracurā /
cakāro 'vadhāraṇa-arthaḥ, tena samāsāntaraṃ na bhavati, paramapātresamitāḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL