Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
taddhitartha-uttarapada-samahare ca
Previous
-
Next
Click here to show the links to concordance
taddhitartha-uttarapada-samāhāre ca
|| PS_2,1.51 ||
_____START JKv_2,1.51:
dik-saṅkhye ity anuvartate /
taddhita-arthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaś ca samāso bhavati /
taddhita-arthe tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadād asañjñāyāṃ ñaḥ (*4,2.107), paurvaśālaḥ /
āparaśālaḥ /
uttarapade - pūrvaśālāpriyaḥ /
aparaśālāpriyaḥ /
samāhāre dik-śabdo na sambhavati /
saṅkhyā taddhita-arthe - pāñcanāpitiḥ /
pañcakapālaḥ /
uttarapade - pañcagavadhanaḥ /
daśagavadhanaḥ /
samāhāre - pañcapūlī /
daśapūlī /
pañcakumāri /
daśakumāri /
sa napuṃsakam (*2,4.17) iti napuṃsakatvam /
hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvatvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL