Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
sankhya-purvo dviguh
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyā-pūrvo dvigu
ḥ
|| PS_2,1.52 ||
_____START JKv_2,1.52:
taddhita-artha-uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati /
taddhita-arthe tāvat - pañcasu kapāleśu saṃskr̥taḥ pañcakapālaḥ /
daśakapālaḥ /
saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti luk /
uttarapade - pañcanāvapriyaḥ /
nāvo dvigoḥ (*5,4.99) iti samāsānto bhavati /
samāhāre - pañcapūlī /
dvigoḥ (*4,1.21) iti ṅīb bhavati /
dvigupradeśāḥ - dvigoḥ (*4,1.21) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL