Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
upamitam vyaghra-adibhih samanya-aprayoge
Previous
-
Next
Click here to show the links to concordance
upamita
ṃ
vyāghra-ādibhi
ḥ
sāmānya-aprayoge
|| PS_2,1.56 ||
_____START JKv_2,1.56:
upameyam upamitaṃ , tadvāci subantaṃ vyāghra-ādibhiḥ sāmarthyād upamāna-vacanaiḥ saha sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī śabdaḥ prayujyate /
viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ /
puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ /
puruṣasiṃhaḥ /
sāmānya-aprayoge iti im ? puruṣo 'yaṃ vyāghra iva śūraḥ /
vyāghra /
siṃha /
r̥kṣa /
r̥ṣabha /
candana /
vr̥kṣa /
varāha /
vr̥ṣa /
hastin /
kuñjara /
ruru /
pr̥ṣata /
puṇḍarīka /
balāhaka /
akr̥tiganaś ca ayam, tena+idam api bhavati - mukhapadmam, mukhakamalam, karakisalayam, pārthivacandraḥ ity evam ādi //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL