Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
visesanam visesyena bahulam
Previous
-
Next
Click here to show the links to concordance
viśesana
ṃ
viśe
ṣ
ye
ṇ
a bahulam
|| PS_2,1.57 ||
_____START JKv_2,1.57:
bhedakaṃ viśeṣaṇaṃ, bhedyaṃ viśeṣyam /
viśeṣaṇa-vāci subantaṃ viśeṣya-vācinā samānādhikaraṇena subantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /
nīlotpalam /
raktotpalam /
bahulavacanam vyavasthārtham /
kvacin nityasamāsa eva, kr̥ṣṇasarpaḥ, lohitaśāliḥ /
kvacin na bhavaty eva, rāmo jāmadagnyaḥ, arjunaḥ kārtavīryaḥ /
kvacid vikalpaḥ, nīlam utpalam, nīlotpalam /
viśeṣaṇam iti kim ? takṣakaḥ sarpaḥ /
viśeṣyeṇa iti kim ? lohitastakṣakaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#115]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL