Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
ktena nañ-visistena anañ
Previous
-
Next
Click here to show the links to concordance
ktena nañ-viśi
ṣṭ
ena anañ
|| PS_2,1.60 ||
_____START JKv_2,1.60:
nañaiva viśeṣo yasya, sarvamanyat prakr̥tyādikaṃ tulyaṃ, tan nañ-viśiṣṭam, tena nañviśiṣṭena ktāntena samānādhikaraṇena saha anañ ktāntaṃ samasyate, tatpuruṣaś ca samāso bhavati /
kr̥taṃ ca tadakr̥taṃ ca kr̥tākr̥tam /
bhuktābhuktam /
pītāpītam /
udatānuditam /
nuḍiṭau tadbhaktatvānnaiva bhedakau /
aśitānaśitena jīvati /
kliṣṭākliśitena vartate /
kr̥tāpakr̥tādīnām upasaṅhyānam /
kr̥tāpakr̥tam /
bhuktavibhuktam /
pītavipītam /
gatapratyāgatam /
yātānuyātam /
krayākrayikā /
puṭāpuṭikā /
phalāphalikā /
mānonmānikā /
samānādhikaraṇādhikāre śākapārthivādīnām upasaṅkhyānam uttarapadalopaś ca /
śākapradhānaḥ pārthivaḥ śākapārthivaḥ /
kutapasauśrutaḥ /
ajātaulvaliḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#116]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL