Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
dhurtair jatih
Previous
-
Next
Click here to show the links to concordance
dhūrtair jāti
ḥ
|| PS_2,1.65 ||
_____START JKv_2,1.65:
ubhaya-vyañjanā poṭā ity abhidhīyate /
gr̥ṣṭirekavāraprasūtā /
dhenuḥ pratyagraprasūtā /
vaśā vandhyā /
dehad garbhapātinī /
baṣkayaṇī taruṇavatsā /
poṭādibhiḥ saha jātivāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
ibhapoṭā /
ibhayuvatiḥ /
agnistokaḥ /
udaśvitkatipayam /
gogr̥ṣṭiḥ /
godhenuḥ /
govaśā /
govehat /
gobaṣkayaṇī /
kaṭhapravaktā /
kaṭhaśrotriyaḥ /
kaṭhādhyāpakaḥ /
kaṭhadhūrtaḥ /
jātiḥ iti kim ? devadatttaḥ pravaktā /
dhūrta-grahaṇam akutsa-artham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#117]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL