Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dhūrtair jāti || PS_2,1.65 ||


_____START JKv_2,1.65:

ubhaya-vyañjanā poṭā ity abhidhīyate /
gr̥ṣṭirekavāraprasūtā /
dhenuḥ pratyagraprasūtā /
vaśā vandhyā /
dehad garbhapātinī /
baṣkayaṇī taruṇavatsā /
poṭādibhiḥ saha jātivāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
ibhapoṭā /
ibhayuvatiḥ /
agnistokaḥ /
udaśvitkatipayam /
gogr̥ṣṭiḥ /
godhenuḥ /
govaśā /
govehat /
gobaṣkayaṇī /
kaṭhapravaktā /
kaṭhaśrotriyaḥ /
kaṭhādhyāpakaḥ /
kaṭhadhūrtaḥ /
jātiḥ iti kim ? devadatttaḥ pravaktā /
dhūrta-grahaṇam akutsa-artham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#117]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL