Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
1
mayura-vyamsaka-adayas ca
Previous
-
Next
Click here to show the links to concordance
mayūra-vya
ṃ
saka-ādayaś ca
|| PS_2,1.72 ||
_____START JKv_2,1.72:
samudāyā eva nipātyante /
mayūra-vyaṃsaka-ādayaḥ śabdāḥ tatpuruṣasañjñā bhavati /
cakāro 'vadhāraṇa-arthaḥ , paramamayūravyaṃsakaḥ iti samāsāntaraṃ na bhavati /
mayūravyaṃsakaḥ /
chātravyaṃsakaḥ /
kāmbojamuṇḍaḥ /
yavanamuṇḍaḥ /
chandasi - hastegr̥hya /
pādegr̥hya /
lāṅgalegr̥hya /
punardāya /
ehīḍādayo 'nyapadārthe - ehīḍam /
ehiyavaṃ vartate /
ehivāṇijākriyā /
apehivāṇijā /
prehivāṇijā /
ehisvāgatā /
apohisvāgatā /
prehisvāgatā /
ehidvitīyā /
apehidvitīyā /
ihavitarkā /
prohakaṭā /
apohakaṭā /
prohakardamā /
apohakardamā /
uddharacūḍā /
āharacelā /
āharavasanā /
āharavanitā /
kr̥ntavicakṣaṇā /
uddharotsr̥jā /
uddhamavidhamā /
utpacivipacā /
utpatanipatā /
uccāvacam /
uccanīcam /
acitopacitam /
avacitaparācitam /
niścapracam /
akiñcanam /
snātvākālakaḥ /
pītvāsthirakaḥ /
bhuktvāsuhitaḥ /
proṣyapāpīyān /
utpatyapākalā /
nipatyarohiṇī /
niṣaṇṇāśyāmā /
apehiprasavā /
ihapañcamī /
ihadvitīyā /
jahikarmaṇā bahulamābhīkṣṇye kartāraṃ cābhidadhāti - jahijoḍaḥ /
ujjahijoḍaḥ /
jahistambaḥ /
ujjahistambaḥ /
ākhyātamākhyātena kriyāsātatye - aśnītapibatā /
pacatabhr̥jjatā /
khādatamodatā /
khādatavamatā /
khādatācamatā /
āharanivapā /
āvapaniṣkirā /
utpacacvipacā /
bhindhilavanā /
chindhivicakṣanā /
pacalavanā /
pacaprakūṭā /
avihitalakṣanas tatpuruṣo mayūra-vyaṃsaka-ādiṣu draṣṭavyaḥ //
iti śrījayādityaviracitāyām kāśikāyāṃ vr̥ttau dvitīyādhyāyasya prathamaḥ pādaḥ //
dvittiyo 'dhyayaḥ dvitīyaḥ pādaḥ
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#119]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL