Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tulya-āsya-prayarna savaram || PS_1,1.9 ||


_____START JKv_1,1.9:

tulya-śabdaḥ sadr̥śa-paryāyaḥ /
āsye bhavam-āsyaṃ tālv-ādi-sthānam /
prayatanaṃ prayatnaḥ spar̥ṣṭata-ādir varṇa-guṇaḥ /
tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /

[#9]
catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃ jñāyām āśrīyante -- spr̥ṣṭatā, īṣat-spr̥ṣṭatā, saṃvr̥tatā, vivr̥tatā ca iti /
a a a iti trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasva-dīrgha-pluta-bhedād aṣṭādaśa dhā bhidyante /
tathā i-varṇaḥ, tathā u-varṇaḥ, tathā r̥-varṇaḥ /
l̥-varṇasya dīrghā na santi, taṃ dvādaśa-bhedam ācakśate /
sandhy-akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa-prabhedāni /
antaḥsthā dviprabhedāḥ, rephavarjitā yavalāḥ sānunāsikā niranunāsikāśca /
rephoṣmaṇāṃ savarṇā na santi /
vargyo vargyeṇa savarṇaḥ /
daṇḍāgram /
khaṭvāgram /
āsya-grahaṇaṃ kim ? kacaṭatapānāṃ bhinna-sthānānāṃ tulya-prayatnānāṃ mā bhūt /
kiṃ ca syāt ? tarptā, tarptum ity atra jharo jhari savarṇe (*8,4.65) iti pakārasya takāre lopaḥ syāt /
prayatna-grahaṇaṃ kim ? icuyaśānāṃ tulya-sthānānāṃ bhinna-jātīyānāṃ mā bhūt /
kiṃ ca syāt ? aruścyotati ity atra jharo jhari savarṇe (*8,4.65) iti śakārasya cakāre lopaḥ syāt /
rkāra-l̥kārayoḥ savarṇasñjñā vaktavyā /
hotl̥kāraḥ /
hotr̥kāraḥ /
ubhayoḥ r̥varṇasya l̥varṇasya ca āntaratamaḥ savarṇo dīrgho nāsti iti rkāra eva dīrgho bhavati /
savarṇa-pradeśāḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL