Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
tulya-asya-prayarnam savarnam
Previous
-
Next
Click here to show the links to concordance
tulya-āsya-prayarna
ṃ
savar
ṇ
am
|| PS_1,1.9 ||
_____START JKv_1,1.9:
tulya-śabdaḥ sadr̥śa-paryāyaḥ /
āsye bhavam-āsyaṃ tālv-ādi-sthānam /
prayatanaṃ prayatnaḥ spar̥ṣṭata-ādir varṇa-guṇaḥ /
tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
[#9]
catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃ jñāyām āśrīyante -- spr̥ṣṭatā, īṣat-spr̥ṣṭatā, saṃvr̥tatā, vivr̥tatā ca iti /
a a a iti trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasva-dīrgha-pluta-bhedād aṣṭādaśa dhā bhidyante /
tathā i-varṇaḥ, tathā u-varṇaḥ, tathā r̥-varṇaḥ /
l̥-varṇasya dīrghā na santi, taṃ dvādaśa-bhedam ācakśate /
sandhy-akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa-prabhedāni /
antaḥsthā dviprabhedāḥ, rephavarjitā yavalāḥ sānunāsikā niranunāsikāśca /
rephoṣmaṇāṃ savarṇā na santi /
vargyo vargyeṇa savarṇaḥ /
daṇḍāgram /
khaṭvāgram /
āsya-grahaṇaṃ kim ? kacaṭatapānāṃ bhinna-sthānānāṃ tulya-prayatnānāṃ mā bhūt /
kiṃ ca syāt ? tarptā, tarptum ity atra jharo jhari savarṇe (*8,4.65) iti pakārasya takāre lopaḥ syāt /
prayatna-grahaṇaṃ kim ? icuyaśānāṃ tulya-sthānānāṃ bhinna-jātīyānāṃ mā bhūt /
kiṃ ca syāt ? aruścyotati ity atra jharo jhari savarṇe (*8,4.65) iti śakārasya cakāre lopaḥ syāt /
rkāra-l̥kārayoḥ savarṇasñjñā vaktavyā /
hotl̥kāraḥ /
hotr̥kāraḥ /
ubhayoḥ r̥varṇasya l̥varṇasya ca āntaratamaḥ savarṇo dīrgho nāsti iti rkāra eva dīrgho bhavati /
savarṇa-pradeśāḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL