Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
purva-apara-adhara-uttaram ekadesina-ekadhikarane
Previous
-
Next
Click here to show the links to concordance
pūrva-apara-adhara-uttaram ekadeśinā-ekādhikara
ṇ
e
|| PS_2,2.1 ||
_____START JKv_2,2.1:
ekadeśo 'sya asti ity ekadeśī, avayavī, tadvācinā subantena saha pūrva apara adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ samasyante, tatpuruṣaś ca samāso bhavati /
ekādhikaraṇa-grahanam ekadeśino viśeṣaṇam /
ekaṃ ced adhikaraṇam ekadravyam ekadeśi bhavati /
ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /
pūrvaṃ kāyasya pūrvakāyaḥ /
aparakāyaḥ /
adharakāyaḥ /
uttarakāyaḥ /
ekadeśinā iti kim ? pūrvaṃ na abheḥ kāyasya /
ekādhikaraṇe iti kim ? pūrvaṃ chātrāṇām āmantraya /
kathaṃ madhyāhnaḥ, sāyāhnaḥ iti ? saṅkhyā-vi-sāy-apūrvasya ahnasya ahann anyatarasyāṃ ṅau (*6,3.110) iti jñāpakāt sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL