Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pūrva-apara-adhara-uttaram ekadeśinā-ekādhikarae || PS_2,2.1 ||


_____START JKv_2,2.1:

ekadeśo 'sya asti ity ekadeśī, avayavī, tadvācinā subantena saha pūrva apara adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ samasyante, tatpuruṣaś ca samāso bhavati /
ekādhikaraṇa-grahanam ekadeśino viśeṣaṇam /
ekaṃ ced adhikaraṇam ekadravyam ekadeśi bhavati /
ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /
pūrvaṃ kāyasya pūrvakāyaḥ /
aparakāyaḥ /
adharakāyaḥ /
uttarakāyaḥ /
ekadeśinā iti kim ? pūrvaṃ na abheḥ kāyasya /
ekādhikaraṇe iti kim ? pūrvaṃ chātrāṇām āmantraya /
kathaṃ madhyāhnaḥ, sāyāhnaḥ iti ? saṅkhyā-vi-sāy-apūrvasya ahnasya ahann anyatarasyāṃ ṅau (*6,3.110) iti jñāpakāt sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL