Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
ardham napumsakam
Previous
-
Next
Click here to show the links to concordance
ardha
ṃ
napu
ṃ
sakam
|| PS_2,2.2 ||
_____START JKv_2,2.2:
ekadeśinā ekādhikaraṇe iti vartate /
samapravibhāge 'rdhaśabdo napuṃsakam āviṣṭaliṅgaḥ, tasya+idaṃ grahanam /
ardham ity etad napuṃsakam ekadeśinā-ekādhikaraṇena samasyate, tatpuruṣaś ca samāso bhavati /
ṣaṣṭhīsamāsa-apavādo 'yam yogaḥ /
ardhaṃ pippalyāḥ ardhapippalī /
ardhakośātakī /
napuṃsakam iti kim ? grāmārdhaḥ /
nagarārdhaḥ /
ekadeśinā ity eva, ardhaṃ pasor devadattasya /
devadattena saha samaso na bhavati /
ekādhikaraṇe ity eva, ardhaṃ pippalīnām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL