Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
dvitiya-trrtiya-caturtha-turyany anytarasyam
Previous
-
Next
Click here to show the links to concordance
dvitiya-tr
̥
tīya-caturtha-turyā
ṇ
y anytarasyām
|| PS_2,2.3 ||
_____START JKv_2,2.3:
ekadeśinā ekādhikarane iti vartate /
ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /
anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /
pūraṇa-guṇa (*2,2.11) iti pratiṣedhaś ca ata eva anyatarasyāṃ grahaṇa-sāmarthyān na pravartate /
dvitīyaṃ bhikṣāyāḥ caturthabhikṣā, bhikṣācaturthaṃ vā /
turyaṃ bhikṣāyāḥ turyabhikṣā, bhikṣāturyaṃ vā /
turīya-śabdasya apīṣyate /
turīyaṃ bhikṣāyāḥ turīyabhikṣā, bhikṣāturīyaṃ vā /
ekadeśinā ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /
ekādhikaraṇe ity eva, dvitīyāṃ bhikṣāṇām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#120]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL