Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
yajaka-adibhis ca
Previous
-
Next
Click here to show the links to concordance
yājaka-ādibhiś ca
|| PS_2,2.9 ||
_____START JKv_2,2.9:
pūrveṇa samāsaḥ siddha eva, tasya kartari ca (*2,2.16) iti pratiṣedhe prāpte vacanam idam ārabhyate pratiprasavārtham /
yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /
brāhmaṇayājakaḥ /
kṣatriyayājakaḥ /
yājaka /
pūjaka /
paricāraka /
pariṣecaka /
snātaka /
adhyāpaka /
utsādaka /
udvartaka /
hotr̥ /
potr̥ /
bhartr̥ /
rathaganaka /
pattigaṇaka /
tatsthaiś ca guṇaiḥ ṣaṣṭhī samasyate iti vaktavyam /
candanagandhaḥ /
kapittharasaḥ /
guṇāttareṇa taralopaś cea+ii vaktavyam /
sarveṣāṃ śvetataraḥ sarvaśvetaḥ /
sarveṣāṃ sahattaraḥ sarvamahān /
na nirdhāraṇe (*2,2.10) iti pratiṣedhe prāpte vacanam idam /
sarvaśuklā gauḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL