Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
purana-guna-suhitartha-sad-avyaya-tavya-samanadhikaranena
Previous
-
Next
Click here to show the links to concordance
pūra
ṇ
a-gu
ṇ
a-suhitārtha-sad-avyaya-tavya-samānādhikaranena
|| PS_2,2.11 ||
_____START JKv_2,2.11:
pūraṇa guna suhitārtha sat avyaya tavya samānādhikaraṇa ity etaiḥ saha ṣaṣṭhī na samasyate /
artha-śabdaḥ pratyekam abhisambadhyate, tena svarūpa-vidhir na bhavati /
pūraṇārthe - dhātrāṇāṃ pañcamaḥ /
chātrāṇāṃ daśamaḥ /
guṇa - balākāyāḥ śauklyam /
kākasya kārṣnyam /
suhita-arthās tr̥ptyarthāḥ - phalānāṃ suhitaḥ /
phalānāṃ tr̥ptaḥ /
sat - brāhmaṇasya kurvan /
brāhmaṇasya kurvāṇaḥ /
avyaya - brāhmaṇasya kr̥tvā /
brāhmaṇasya hr̥tvā /
tavya - brāhamaṇasya kartavyam /
tavyatā sānubandhakena samāso bhavaty eva, brāhmaṇa-kartavyam /
samānādhikaraṇa - śukasya mārāvidasya /
rājñaḥ pāṭaliputrakasya /
pāṇineḥ sūtrakārasya /
kiṃ ca syāt ? pūrvanipātasya aniyamaḥ syāt /
anantarāyāṃ tu prāptau pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti bhavaty eva samāsaḥ /
purvanipātaś ca tadā diyogato viśeṣaṇasya+eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#122]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL