Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
ku-gati-pra-adayah
Previous
-
Next
Click here to show the links to concordance
ku-gati-pra-ādaya
ḥ
|| PS_2,2.18 ||
_____START JKv_2,2.18:
nityam iti vartate /
ku-śabdo 'vyayaṃ gr̥hyate gatyādi-sāhacaryāt, na dravyavacanaḥ /
ku-gati-prādayaḥ samarthena śabdāntareṇa saha nityaṃ samasyante, tatpuruṣaś ca samāso bhavati /
kuḥ pāpārthe - kupuruṣaḥ /
gati - urarīkr̥tam /
yadūrīkaroti /
prādayaḥ - durnindāyām - duṣpuruṣaḥ /
svatī pūjāyām - supuruṣaḥ /
atipuruṣaḥ /
āṅ īṣādarthe - āpiṅgalaḥ /
prāyikaṃ ca+etad upādhivacanam /
anyatra api hi samāso dr̥śyate /
koṣṇam /
kaduṣṇam /
kavoṣṇam /
duṣkr̥tam /
atistutam /
ābaddham iti /
pradayo gatādyarthe prathamayā /
pragata ācāryaḥ prācāryaḥ /
prāntevāsī /
atyādayaḥ krāntādyarthe dvitīyayā /
atikrāntaḥ khaṭvām atikhaṭvaḥ /
atimālaḥ /
avādayaḥ kruṣṭādyarthe tr̥tīyayā /
avakruṣṭaḥ kokilayā avakokilaḥ /
paryādayo glānādyarthe caturthyā /
pariglāno 'dhyayanāya paryadhyayanaḥ /
alaṃ kumāryai alaṃkumāriḥ /
nirādayaḥ krāntādyarthe pañcamyā /
niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ /
nirvārāṇasiḥ /
ivena saha samāso vibhaktya-lopaḥ pūrvapada-prakr̥tisvaratvaṃ ca vaktavyam /
vāsasī iva /
vastre iva /
prādi-prasaṅge karmapravacanīyānāṃ pratiṣedho vaktavyaḥ /
vr̥kṣaṃ prati vidyut /
sādhurdevacatto mātaraṃ prati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#124]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL