Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
upapadam atin
Previous
-
Next
Click here to show the links to concordance
upapadam ati
ṅ
|| PS_2,2.19 ||
_____START JKv_2,2.19:
nityam iti vartate /
upapadam atiṅantaṃ samarthena śabdāntareṇa saha samasyate nityam, tatpuruṣaś ca samāso bhavati /
kumbhakāraḥ /
nagarakāraḥ /
atiṅ iti kim ? edhānāhārako vrajati /
nanu ca sup supā iti vartate, tatra kutas tiṅantena samāsa-prasaṅgaḥ ? evaṃ tarhi jñāpayati etayor yogayoḥ sup supeti na sambadhyate iti /
tena gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ ity etad upapannaṃ bhavati /
aśvakrītī /
aśvakrītī /
dhanakrītī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL