Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

upapadam ati || PS_2,2.19 ||


_____START JKv_2,2.19:

nityam iti vartate /
upapadam atiṅantaṃ samarthena śabdāntareṇa saha samasyate nityam, tatpuruṣaś ca samāso bhavati /
kumbhakāraḥ /
nagarakāraḥ /
atiṅ iti kim ? edhānāhārako vrajati /
nanu ca sup supā iti vartate, tatra kutas tiṅantena samāsa-prasaṅgaḥ ? evaṃ tarhi jñāpayati etayor yogayoḥ sup supeti na sambadhyate iti /
tena gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ ity etad upapannaṃ bhavati /
aśvakrītī /
aśvakrītī /
dhanakrītī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL