Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
ama-eva avyayena
Previous
-
Next
Click here to show the links to concordance
amā-eva avyayena
|| PS_2,2.20 ||
_____START JKv_2,2.20:
pūrvana samāse siddhe niyama-arthaṃ vacanam /
avyayena-upapadasya yaḥ samāsaḥ so 'mā+eva bhavati, na anyena /
svāduṅkāraṃ bhuṅkte /
sampannaṅkāram bhugkte /
lavanaṅkāraṃ bhuṅkte /
amā+eva iti kim ? kāla-samaya-velāsu tumun (*3,3.167) - kāle bhoktum /
evakārakaraṇam upapada-viśeṣana-artham /
amā+eva yat tulya-vidhānam upapadaṃ tasya samāso yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ tasya mā bhūt /
agre bhuktvā, agre bhojam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL