Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

amā-eva avyayena || PS_2,2.20 ||


_____START JKv_2,2.20:

pūrvana samāse siddhe niyama-arthaṃ vacanam /
avyayena-upapadasya yaḥ samāsaḥ so 'mā+eva bhavati, na anyena /
svāduṅkāraṃ bhuṅkte /
sampannaṅkāram bhugkte /
lavanaṅkāraṃ bhuṅkte /
amā+eva iti kim ? kāla-samaya-velāsu tumun (*3,3.167) - kāle bhoktum /
evakārakaraṇam upapada-viśeṣana-artham /
amā+eva yat tulya-vidhānam upapadaṃ tasya samāso yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ tasya mā bhūt /
agre bhuktvā, agre bhojam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL