Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
trrtiya-prabhrrtinyatarasyam
Previous
-
Next
Click here to show the links to concordance
tr
̥
tīyā-prabhr
̥
tīnyatarasyam
|| PS_2,2.21 ||
_____START JKv_2,2.21:
amā+eva ity anuvartate /
upadaṃśas tr̥tīyāyām (*3,4.47) ity ataḥ prabhr̥ti yāny upapadāni tāni amā+eva avyayena saha-anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /
ubhayatra-vibhāśeyam /
yad amā+eva tulyavidhānam upapadaṃ tasya prāpte, yathā upadaṃśas tr̥tīyāyām (*3,4.47) iti /
yat punar amā ca anyena ca tulyavidhānaṃ tasya prāpte, yathā avyaye 'yathābhipretākhyāne kr̥ñaḥ ktvāṇamulau (*3,4..59) iti /
mūlakopadaṃśaṃ bhuṅkte, mūlakena+upadaṃśaṃ bhuṅkte /
uccaiḥkāram ācaṣṭe, uccaiḥ kāram /
amā+eva ity eva, paryaptivacaneṣv alamartheṣu (*3,4.66), paryāpto bhoktum /
prabhurbhoktum //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL