Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
anekam anyapadarthe
Previous
-
Next
Click here to show the links to concordance
anekam anyapadārthe
|| PS_2,2.24 ||
_____START JKv_2,2.24:
anekaṃ subantamanyapdārthe vartamānaṃ supā saha samasyate, bahuvrīhiś ca samāso bhavati /
prathamārtham ekaṃ varjayitvā sarveṣu vibhakty-artheṣu bahuvrīhir bhavati /
prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /
ūḍharatho 'naḍvān /
upagr̥tapaśū rudraḥ /
udghr̥taudanā sthālī /
citragurdevadattaḥ /
vīrapuruṣako grāmaḥ /
prathama-arthe tu na bhavati /
vr̥ṣṭe deve gataḥ /
aneka-grahanaṃ kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena sugajājinavāsasā /
samantaśitir andhreṇa dvayor vr̥ttau na sidhyati //
bahuvrīhiḥ samānādhikaraṇānam iti vaktavyam /
vyadhikaraṇānāṃ mā bhūt, pañcabhir bhuktamasya /
avyayānāṃ ca bahuvrīhir vaktavyaḥ /
uccair mukhaḥ /
nīcair mukhaḥ /
saptamy-upamāna-pūrvapadasya+uttarapada-lopa śca vaktavyaḥ /
kaṇṭhe sthitaḥ kālo 'sya kaṇṭhekalaḥ /
urasilomā /
uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /
kharamukhaḥ /
samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada-lopaś ca+iti vaktavyam /
keśānāṃ saṅghātaḥ keśasaṅghātaḥ, keśasaṅghātaḥ cūḍā 'sya keśacūḍaḥ /
suvarṇasya vikāro 'laṅkāro 'sya subarṇālaṅkāraḥ /
[#126]
prādibhyo dhatujasya+uttarapadasya lopaś ca vā bahuvrīhir vaktavyaḥ /
prapatitaṃ parṇamasya praparṇaḥ, prapatitaparṇaḥ /
pratitaṃ palāśamasya prapalāśaḥ, prapatitapalāśaḥ /
naño 'styarthānāṃ bahuvrīhir vācottarapadalopaś ca vaktavyaḥ /
āvidyamānaḥ putro yasya aputraḥ, avidyamānaputraḥ /
abhāryaḥ, avidyamānabhāryaḥ /
subadhikāre 'stikṣīrādīnāṃ bahuvrīhir vaktavyaḥ /
astikṣīrā brāhmaṇī /
astyādayo nipātāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL