tatra iti saptamyantaṃ gr̥hyate /
tena iti tr̥tīyāntam /
sarūpa-grahanaṃ pratyekam abhisambadhyate /
tatra iti saptamyante sarūpe pade teneti ca tr̥tīyānte
idam ity etasminn arthe saṃsyete, bahuvrīhiś ca samāso bhavati /
itikaranaś ca+iha vivakṣārtho laukikam artham anusārayati /
tato grahaṇaṃ, praharanaṃ karmavyatīhāro, yuddhaṃ ca
samāsa-arthaḥ iti sarvam itikaranāllabhyate /
[#127]
yat tatra iti nirdiṣṭaṃ grahaṇam cet tad bhavati, yat tena iti nirdiṣṭaṃ
praharanaṃ cet tad bhavati, yat idam iti nirdiṣṭaṃ
yuddhaṃ cet tad bhavati /
keśeṣu keśeṣu ca gr̥hītvā idaṃ yuddhaṃ pravr̥ttaṃ
keśākeśi /
kacākaci /
daṇḍaiś ca daṇḍaiś ca pragr̥tya idaṃ
yuddhaṃ pravr̥ttaṃ daṇḍādaṇḍi
/
musalāmusali /
ic karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, sa
ca avyayam /
anyeṣām api dr̥śyate (*6,3.137) iti pūrvapadasya dīrghatvam /
sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca prahr̥tya idaṃ
yuddhaṃ pravr̥ttam //