Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
tena saha+iti tulyayoge
Previous
-
Next
Click here to show the links to concordance
tena saha+iti tulyayoge
|| PS_2,2.28 ||
_____START JKv_2,2.28:
saha ity etac chābdarūpaṃ tulyayoge vartamānaṃ tena iti tr̥tīyāntena saha samasyate, bahuvrīhiś ca samāso bhavati /
saha putreṇāgataḥ saputraḥ /
sacchātraḥ /
sakarmakaraḥ /
tulyayoge iti kim ? sahaiva daśabhiḥ putrairbhāraṃ bahati gardabhī /
vidyamātair eva daśabhiḥ putrairbhāraṃ vahati ity arthaḥ /
kathaṃ sakarmakaḥ, salomakaḥ, sapakṣakaḥ iti ? na hy atra tulyayogo gamyate /
kiṃ tarhi ? vidyamānatā /
prāyikaṃ tulyayoge iti viśeṣanam /
anyatra api samāso dr̥śyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL