anekam iti vartate /
anekaṃ subantaṃ ca-arthe vartamānam samasyate,
dvandva-sañjñaś ca samāso bhavati /
samuccayānvācayetaretarayogasamāhārāś ca
arthāḥ /
tatra samuccayānvācayayor asāmarthyāt na asti samāsaḥ
/
itaretarayoge samāhāre ca samāso vidhīyate /
plakṣaś ca nyagrodhaś ca plakṣa-nyagrodhau /
dhavaś ca khadiraś ca palāśaś ca
dhava-khadira-palāśāḥ /
vāk ca tvak ca vāk-tvacam /
vāg-dr̥ṣadam
/
dvandva-pradeśāḥ - dvandve ca (*1,1.31) ity evam ādayaḥ //