Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
rajadanta-adisu param
Previous
-
Next
Click here to show the links to concordance
rājadanta-ādi
ṣ
u param
|| PS_2,2.31 ||
_____START JKv_2,2.31:
pūrva-nipāte prāpte paraprayoga-arthaṃ vacanam /
rājadanta-ādiṣu upasarjanaṃ param prayoktavyam /
na kevalam upasarjanasya, anyasya api yathā lakṣaṇaṃ vihitasya pūrvanipātasya ayam apavādaḥ paranipāto vidhīyate /
dantānāṃ rājā rājadantaḥ /
vanasya agre agrevaṇam /
nipātanād aluk /
rājadantaḥ /
agrevanam /
liptavāsitam /
nagnamuṣitam /
siktasaṃmr̥ṣṭam /
mr̥ṣṭaluñcitam /
avaklinnapakvam /
arpitoptam /
uptagāḍham /
pūrvakālakṣay paranipātaḥ /
ulūkhalamusalam /
taṇḍulakiṇvam /
dr̥ṣadupalam /
āragvāyanabandhakī /
citrarathabahlīkam /
āvantyaśmakam /
śūdrāryam /
snātakarājānau /
viṣvakṣenārjunau /
akṣibhruvam /
dāragavam /
śabda-arthau /
dharma-arthau /
kāma-arthau /
aniyamaś ca atra+iṣyate /
artha-śabdau /
artha-dharmau /
artha-kāmau /
tat katham ? vaktavyam idam /
dharma-ādiṣu ubhayam iti /
vaikāramatam /
gajavājam /
gopāladhānīpūlāsam /
pūlāsakakaraṇḍam /
sthūlapūlāsam /
uśīrabījam /
siñjāstham /
citrāsvātī /
bhāryāpatī /
jāyāpatī /
jampatī /
dampatī /
jāyāśabdasya jambhāvo dambhāvaś ca nipātyate /
putrapatī /
putrapaśū /
keśaśmaśrū /
śmaśrukeśau /
śirobījam /
sarpirmadhunī /
madhusarpiṣī /
ādyantau /
antādī /
guṇavr̥ddhī /
vr̥ddhiguṇau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL