Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
alpa-ac-taram
Previous
-
Next
Click here to show the links to concordance
alpa-ac-taram
|| PS_2,2.34 ||
_____START JKv_2,2.34:
dvandve iti vartate /
alpāctaraṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /
plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau /
dhavakhadirapalāśāḥ /
bahuṣv aniyamaḥ - śaṅkhadundubhivīṇāḥ, vīṇāśaṅkhadundubhayaḥ /
r̥tunakṣtrāṇāmānupūrvyeṇa samānakṣarānāṃ pūrvanipāto vaktavyaḥ /
hemantaśiśiravasantāḥ /
citrāsvātī /
kr̥ttikārohiṇyau /
samānākṣarāṇām iti kim ? grīṣmavasantau /
laghv-akṣaraṃ pūrvaṃ nipatati iti vaktavyam /
kuśakāśam /
śaraśādam /
abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam /
mātāpitarau /
śraddhamedhe /
dīkṣātapasī /
varṇānāmānupūrvyeṇa pūrvanipātaḥ /
brāhmaṇakṣatriyaviṭśūdrāḥ /
samānākṣarāṇām ity atra na asti /
bhrātuś ca jyāyasaḥ pūrvanipāto vaktavyaḥ /
yudhaṣṭhirārjunau /
saṅkhyāyā alpīyasyāḥ pūrvanipāto vaktavyaḥ /
dvitrāḥ /
tricaturāḥ /
navatiśatam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL