Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

alpa-ac-taram || PS_2,2.34 ||


_____START JKv_2,2.34:

dvandve iti vartate /
alpāctaraṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /
plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau /
dhavakhadirapalāśāḥ /
bahuṣv aniyamaḥ - śaṅkhadundubhivīṇāḥ, vīṇāśaṅkhadundubhayaḥ /
r̥tunakṣtrāṇāmānupūrvyeṇa samānakṣarānāṃ pūrvanipāto vaktavyaḥ /
hemantaśiśiravasantāḥ /
citrāsvātī /
kr̥ttikārohiṇyau /
samānākṣarāṇām iti kim ? grīṣmavasantau /
laghv-akṣaraṃ pūrvaṃ nipatati iti vaktavyam /
kuśakāśam /
śaraśādam /
abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam /
mātāpitarau /
śraddhamedhe /
dīkṣātapasī /
varṇānāmānupūrvyeṇa pūrvanipātaḥ /
brāhmaṇakṣatriyaviṭśūdrāḥ /
samānākṣarāṇām ity atra na asti /
bhrātuś ca jyāyasaḥ pūrvanipāto vaktavyaḥ /
yudhaṣṭhirārjunau /
saṅkhyāyā alpīyasyāḥ pūrvanipāto vaktavyaḥ /
dvitrāḥ /
tricaturāḥ /
navatiśatam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL