Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
saptami-visesane bahuvrihau
Previous
-
Next
Click here to show the links to concordance
saptamī-viśe
ṣ
ane bahuvrīhau
|| PS_2,2.35 ||
_____START JKv_2,2.35:
sarvopasarjanatvād bahuvrīher aniyame prāpte niyama-arthaṃ vacanam /
saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ prayoktavyam /
kṇṭhekālaḥ /
urasilomā /
viśeṣanam - citraguḥ /
śabalaguḥ /
sarvanāma-saṅkhyayor upasaṅkhyānam /
sarvaśvetaḥ /
sarvakr̥ṣṇaḥ /
dviśuklaḥ /
dvikr̥ṣṇaḥ /
anayor eva mithaḥ saṃpradhāraṇāyāṃ pratvāt saṅkhyāyāḥ pūrvanipātaḥ /
dvyanyaḥ /
tryanyaḥ /
[#130]
vā priyasya pūvanipātaḥ /
guḍapriyaḥ, priyaguḍaḥ /
saptamyāḥ pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ param /
gaḍukaṇṭhaḥ /
gaḍuśirāḥ /
kathaṃ vahegaḍuḥ ? prāptasya cābādhā vyākhyeyā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL