Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
2
nistha
Previous
-
Next
Click here to show the links to concordance
ni
ṣṭ
hā
|| PS_2,2.36 ||
_____START JKv_2,2.36:
niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /
kr̥takaṭaḥ /
bhikṣitabhikṣiḥ /
avamuktopānatkaḥ /
āhūtasubrahmaṇyaḥ /
nanu ca viśeṣaṇam eva atra niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa-viśeṣya-bhavasya vivakṣā nibandhanatvāt /
kathe kr̥tam anena iti vā vigrahītavyam /
niṣthāyāḥ pūrvanipāte jātikālasukhādibhyaḥ pravacanam /
śārṅgajagdhī /
palāṇḍubhakṣitī /
māsajātaḥ /
sambatsarajātaḥ /
sukhajātaḥ /
duḥkhajātaḥ /
kathaṃ kr̥takaṭaḥ, bhuktaudanaḥ ? prāptasya cābādhā vyākhyeyā /
praharaṇārthebhyaś ca pare niṣṭhāsaptamyau bhavata iti vaktavyam /
asyudyataḥ /
daṇḍapāṇiḥ /
katham udyatagadaḥ, udyatāsiḥ ? prāptasya cābādhā vyākhyeyā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL