Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
anabhihite
Previous
-
Next
Click here to show the links to concordance
anabhihite
|| PS_2,3.1 ||
_____START JKv_2,3.1:
anabhihite ity adhikāro 'yaṃ veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ, anabhihite ity evaṃ tad veditavyam /
anabhihite anukte, anirdiṣṭe karmādau vibhaktir bhavati /
kena anabhihite ? tiṅ-kr̥t-taddhita-samāsaiḥ parisaṅkhyānam /
vakṣyati, karmaṇi dvitīyā (*2,3.2) - kaṭaṃ kartoti /
grāmaṃ gacchati /
anabhihite iti kim ? tiṅ - kriyate kaṭaḥ /
kr̥t - kr̥taḥ kaṭaḥ /
taddhitaḥ - śatyaḥ /
śatikaḥ /
samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /
parisaṅkhyānaṃ kim ? kaṭaṃ karoti bhīṣmamudāraṃ darśanīyam /
vahuṣu bahuvacanam ity evam ādinā saṅkhyā vacyatvena vibhaktīnām upadiṣṭāḥ, tatra viśeṣaṇa-artham idam ārabhyate - anabhihitakarmādyāśrayeṣvekatvādiṣu dvitīyādayo veditavyāḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL