Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
karmani dvitiya
Previous
-
Next
Click here to show the links to concordance
karma
ṇ
i dvitīyā
|| PS_2,3.2 ||
_____START JKv_2,3.2:
dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu samaryante, tair eva atra vyavahāraḥ /
karmaṇi kārake yā saṅkhyā tatra dvitīyā vibhaktirbhavati /
kaṭaṃ karoti /
grāmaṃ gacchati /
ubhasarvatasoḥ kāryā dhiguparyādiṣu kriṣu /
dvitīyā+āmreḍitānteṣu tato 'nyatra api dr̥śyate //
ubhayato grāmam /
sarvato grāmam /
dhig devadattam /
uparyupari grāmam /
adhyadhi grāmam /
adho 'dho grāmam /
abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu ca dr̥śyate /
abhito grāmam /
parito grāmam /
samayā grāmam /
nikāṣā grāmam /
hā devadattam /
bubhukṣitaṃ na prati bhāti kiñcit //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL