Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
antara 'ntarena yukte
Previous
-
Next
Click here to show the links to concordance
antarā 'ntare
ṇ
a yukte
|| PS_2,3.4 ||
_____START JKv_2,3.4:
dvitīyā svaryate, na tr̥tīyā /
antarāntareṇa śabdau nipātau sāhacaryād gr̥hyete /
ābhyāṃ yoge dvitīyā vibhaktir bhavati /
ṣaṣṭhy-apavādo 'yam yogaḥ /
tatra antarāśabdo madhyamādheya-pradhānam ācaṣṭe /
antareṇa śabdas tu tac ca vinārthaṃ ca /
antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /
antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /
antareṇa puruṣakāraṃ na kiṃcil labhyate /
yukta-grahaṇaṃ kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ srughnasya prākāraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL