Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

antarā 'ntarea yukte || PS_2,3.4 ||


_____START JKv_2,3.4:

dvitīyā svaryate, na tr̥tīyā /
antarāntareṇa śabdau nipātau sāhacaryād gr̥hyete /
ābhyāṃ yoge dvitīyā vibhaktir bhavati /
ṣaṣṭhy-apavādo 'yam yogaḥ /
tatra antarāśabdo madhyamādheya-pradhānam ācaṣṭe /
antareṇa śabdas tu tac ca vinārthaṃ ca /
antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /
antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /
antareṇa puruṣakāraṃ na kiṃcil labhyate /
yukta-grahaṇaṃ kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ srughnasya prākāraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL