Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
gatyartha-karmani dvitiya-caturthyau cestayam anadhvani
Previous
-
Next
Click here to show the links to concordance
gatyartha-karma
ṇ
i dvitīyā-caturthyau ce
ṣṭ
āyām anadhvani
|| PS_2,3.12 ||
_____START JKv_2,3.12:
gatyarthānāṃ dhātūnāṃ ceṣtākriyāṇāṃ parispandakriyāṇāṃ karmaṇi kārake 'dhvavarjite dvitīyā-caturthyau bhavataḥ /
grāmaṃ gacchati, grāmāya gacchati /
grāmaṃ vrajati, grāmāya vrajati /
gatyartha-grahaṇaṃ kim ? odanam pacati /
karmaṇi iti kim ? aśvena vrajati /
deṣṭāyam iti kim ? manasā pāṭaliputraṃ gacchati /
anadhvani iti kim ? adhvānaṃ gacchati /
adhvanītyartha-grahanam /
panthānaṃ gacchati /
mārgaṃ gacchati /
āsthita-pratiṣedhaś cāyaṃ vijñeyaḥ /
āsthitaḥ samprāptaḥ, ākrānta ucyate /
yatra tu utpathena panthānaṃ gacchati, tatra bhavitavyam eva caturthyā, pathe gacchati iti /
dvitīyā-grahanaṃ kim ? na catrthy eva viklpyeta, apavāda-viṣaye 'pi yathā syāt /
grāmam gantā grāmāya gantā /
kr̥d-yoga-lakṣaṇā ṣaṣṭhī na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#135]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL