Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

gatyartha-karmai dvitīyā-caturthyau ceṣṭāyām anadhvani || PS_2,3.12 ||


_____START JKv_2,3.12:

gatyarthānāṃ dhātūnāṃ ceṣtākriyāṇāṃ parispandakriyāṇāṃ karmaṇi kārake 'dhvavarjite dvitīyā-caturthyau bhavataḥ /
grāmaṃ gacchati, grāmāya gacchati /
grāmaṃ vrajati, grāmāya vrajati /
gatyartha-grahaṇaṃ kim ? odanam pacati /
karmaṇi iti kim ? aśvena vrajati /
deṣṭāyam iti kim ? manasā pāṭaliputraṃ gacchati /
anadhvani iti kim ? adhvānaṃ gacchati /
adhvanītyartha-grahanam /
panthānaṃ gacchati /
mārgaṃ gacchati /
āsthita-pratiṣedhaś cāyaṃ vijñeyaḥ /
āsthitaḥ samprāptaḥ, ākrānta ucyate /
yatra tu utpathena panthānaṃ gacchati, tatra bhavitavyam eva caturthyā, pathe gacchati iti /
dvitīyā-grahanaṃ kim ? na catrthy eva viklpyeta, apavāda-viṣaye 'pi yathā syāt /
grāmam gantā grāmāya gantā /
kr̥d-yoga-lakṣaṇā ṣaṣṭhī na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#135]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL