Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
kriya-artha-upapadasya ca karmani sthaninah
Previous
-
Next
Click here to show the links to concordance
kriya-artha-upapadasya ca karma
ṇ
i sthānina
ḥ
|| PS_2,3.14 ||
_____START JKv_2,3.14:
kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ /
tumun-ṇvulau kriyāyāṃ kriyārthāyām (*3,3.10) ity eṣa viṣayo lakṣyate /
kriyārthopapadasya ca sthānino 'prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati /
dvitīya-apavādo yogaḥ /
edhebhyo vrajati /
puṣpebhyo vrajati kriyārthopapadasya iti kim ? praviśa piṇḍīm /
praviśa tarpanam /
bhakṣir atra sthānī, na tu kriyārthopapadaḥ /
karmaṇi iti kim ? edhebhyo vrajati śakaṭena /
sthāninaḥ iti kim ? edhānāhartuṃ vrajati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL