Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kriya-artha-upapadasya ca karmai sthānina || PS_2,3.14 ||


_____START JKv_2,3.14:

kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ /
tumun-ṇvulau kriyāyāṃ kriyārthāyām (*3,3.10) ity eṣa viṣayo lakṣyate /
kriyārthopapadasya ca sthānino 'prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati /
dvitīya-apavādo yogaḥ /
edhebhyo vrajati /
puṣpebhyo vrajati kriyārthopapadasya iti kim ? praviśa piṇḍīm /
praviśa tarpanam /
bhakṣir atra sthānī, na tu kriyārthopapadaḥ /
karmaṇi iti kim ? edhebhyo vrajati śakaṭena /
sthāninaḥ iti kim ? edhānāhartuṃ vrajati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL