Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nama-svasti-svāhā-svadhā 'la-vaa-yogāc ca || PS_2,3.16 ||


_____START JKv_2,3.16:

namaḥ svasti svāhā svadhā alam vaṣaṭ ity etair yoge caturthī vibhaktir bhvati /
namo devebhyaḥ /
svasti prajābhyaḥ /
svāhā agnaye /
svadhā pitr̥bhyaḥ /
alaṃ mallo mallāya /
alam iti paryāptyartha-grahaṇam /
prabhurmallo mallāya /
śakto mallo mallāy /
vaśaḍagnaye /
vaṣaḍindrāya /
cakāraḥ punarasya+eva samucaya-arthaḥ /
tena āśīrvivakṣāyām api ṣaṣṭhīṃ vādhitvā caturthy eva bhavati /
svasti gobhyo bhūyāt /
svasti brāhmaṇebhyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL