Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
namah-svasti-svaha-svadha 'lam-vasad-yogac ca
Previous
-
Next
Click here to show the links to concordance
nama
ḥ
-svasti-svāhā-svadhā 'la
ṃ
-va
ṣ
a
ḍ
-yogāc ca
|| PS_2,3.16 ||
_____START JKv_2,3.16:
namaḥ svasti svāhā svadhā alam vaṣaṭ ity etair yoge caturthī vibhaktir bhvati /
namo devebhyaḥ /
svasti prajābhyaḥ /
svāhā agnaye /
svadhā pitr̥bhyaḥ /
alaṃ mallo mallāya /
alam iti paryāptyartha-grahaṇam /
prabhurmallo mallāya /
śakto mallo mallāy /
vaśaḍagnaye /
vaṣaḍindrāya /
cakāraḥ punarasya+eva samucaya-arthaḥ /
tena āśīrvivakṣāyām api ṣaṣṭhīṃ vādhitvā caturthy eva bhavati /
svasti gobhyo bhūyāt /
svasti brāhmaṇebhyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL