Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
manya-karmany-anadare vibhasa 'pranisu
Previous
-
Next
Click here to show the links to concordance
manya-karma
ṇ
y-anādare vibhā
ṣ
ā 'prā
ṇ
i
ṣ
u
|| PS_2,3.17 ||
_____START JKv_2,3.17:
manyateḥ karmaṇi manyakarmaṇi /
manyakarmaṇi prāṇivarjite vibhāṣā caturthī vibhaktir bhavati anādare gamyamāne /
anādarastiraskāraḥ /
na tvā tr̥ṇaṃ manye, na tvā tr̥ṇāya manye /
na tvā busaṃ manye, na tvā busāya manye /
manyati-grahaṇaṃ kim ? na tvā tr̥ṇaṃ cintayāmi /
vikaraṇa-nirdeśaḥ kim arthaḥ ? na tvā tr̥ṇaṃ manve /
anādare iti kim ? aśmānaṃ dr̥ṣadaṃ manye manye kaṣṭhamulūkhalam /
andhāyāstaṃ sutaṃ manye yasya mātā na paśyati //
aprāniṣu iti kim ? na tvā śr̥gālaṃ manye /
yad etad aprāṇiṣviti tad anāvādiṣviti vaktavyam /
vyavasthita-vibhāṣā ca jñeyā /
na tvā nāvaṃ manye yāvad uttīrṇaṃ na nāvyam /
na tvā 'nnaṃ manye yāvan na bhuktaṃ śrāddham /
prāṇiṣu tūbhayam /
na tvā kākaṃ manye /
na tvā śr̥gālaṃ manye /
iha caturthī dvitīyā ca bhavataḥ - na tvā śvānaṃ manye, na tvā śune manye /
yuṣmadaḥ kasmān na bhavati caturthī, etad api hi manyateḥ karma ? vyavasthita-vibhāṣā-vijñānād eva na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#137]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL