Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ittham-bhūta-lakae || PS_2,3.21 ||


_____START JKv_2,3.21:

kañcit prakāraṃ prāptaḥ itthambhūtaḥ /
tasya lakṣaṇam itthambhūtalakṣaṇam /
tatas tr̥tīyā vibhaktir bhavati /
api bhavān kamaṇḍalunā chātramadrākṣīt ? chātreṇopādhyāyam /
śikhayā parivrājakam /
iha na bhavati, kamaṇḍlupāniśchātraḥ iti, lakṣaṇasya samāse 'ntarbhūtatvāt /
itthambhūtaḥ iti kim ? vr̥kṣaṃ prati vidyotanam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#138]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL