Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
sarvanamnas trrtiya ca
Previous
-
Next
Click here to show the links to concordance
sarvanāmnas tr
̥
tīyā ca
|| PS_2,3.27 ||
_____START JKv_2,3.27:
sarvanāmno hetu-śabda-prayoge hetau dyotye tr̥tīyā vibhaktir bhavati, ṣaṣṭhī ca /
pūrveṇa ṣaṣṭhyām eva prāptāyām idam ucyate /
kena hetunā vasati, kasya hetor vasati /
yena hetunā vasati, yasya hetor vasati /
nimittakāraṇa-hetuṣu sarvāsāṃ prāyadarśanam /
[#139]
kiṃnimittaṃ vasati, kena nimittena vasati, kasmai nimittāya vasati, kasmān nimittād vasati, kasya nimittasya vasati, kasmin nimitte vasati /
evaṃ kāraṇahetvor apy udahāryam /
artha-grahanaṃ ca+etat /
paryāyopādānaṃ tu svarūpa-vidhirmā vijñāyi iti /
tena+iha api bhavati - kiṃ prpayojanaṃ vasati, kena prayojanena vasati, kasmai prayojanāya vasati, kasmāt prayojanād vasati, kasya prayojanasya vasati, kasmin prayojane vasati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL