Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
anya-arad-itara-rte-dik-sabda-añcu-uttarapada-aj-ahi-yukte
Previous
-
Next
Click here to show the links to concordance
anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte
|| PS_2,3.29 ||
_____START JKv_2,3.29:
anya ārāt itara r̥te dik-śabda añcu-uttarapada āc āhi ity etair yoge pañcamī vibhaktir bhavati /
anya ity artha-grahanam /
tena paryāya-prayoge 'pi bhavati /
anyodevadattāt /
bhinno devadattāt /
artha-antaraṃ devadattāt /
[#140]
vilakṣaṇe devadattāt /
ārāc-chabdo dūrāntika-arthe vartate /
tatra dūrāntikārthaiḥ ṣaṣthy-anyatarasyām (*2,3.34) /
iti prāpte pañcamī vidhīyate /
ārād devadattāt /
ārād yajñadattāt /
itara iti nirdiśyamāna-pratiyogī padārtha ucyate /
itaro devadattāt /
r̥te iti avyayaṃ varjana-arthe /
r̥te devadattāt /
r̥te yajñadattāt /
dik-śabdaḥ -- pūrvo grāmāt parvataḥ /
uttaro grāmāt /
pūrvo grīṣmāt vasantaḥ /
uttaro grīṣmo vasantāt /
dvik-śabda ity atra śabda-grahanaṃ deśakālavr̥ttinā 'pi dik-śabdena yoge yathā syāt, itarathā hi dig-vr̥ttinaiva syāt, ityamasyāḥ pūrvā iti /
iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ iti /
añcu-uttarapada -- prāg grāmāt /
pratyag grāmāt /
nanu cāyam api dik-śabda eva /
ṣaṣṭhy-atasartha-prayayena (*2,3.30) iti vakṣyati, tasya ayaṃ purastādapakarṣaḥ /
āc -- dakṣiṇā grāmāt /
uttarā grāmāt /
āhi - dakṣiṇāhi grāmāt /
uttarāhi grāmāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL