Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

karea ca stoka-alpa-kr̥cchra-katipayasya asattva-vacanasya || PS_2,3.33 ||


_____START JKv_2,3.33:

stoka alpa kr̥cchra katipaya ity etebhyo 'sattva-vacanebhyaḥ karaṇe kārake 'nyatarasyāṃ tr̥tīyā bhavati /
pañcamy atra pakṣe vidhīyate, tr̥tīyā tu karaṇe ity eva siddhā /
yadā tu dharma-mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva-vacanatā /
stokān muktaḥ, stokena muktaḥ /
alpān muktaḥ, alpena muktaḥ /
kr̥chrān muktaḥ, kr̥cchreṇa muktaḥ /
katipayān muktaḥ, katipayena muktaḥ /
asattva-vacanasya iti kim ? stokena viṣeṇa hataḥ /
alpena madhunā mattaḥ /
karaṇe iti kim ? kriyāviśeṣaṇe karmaṇi mā bhūt, stokaṃ muñcati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL