Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
karena ca stoka-alpa-krrcchra-katipayasya asattva-vacanasya
Previous
-
Next
Click here to show the links to concordance
kare
ṇ
a ca stoka-alpa-kr
̥
cchr
a-katipayasya asattva-vacanasya
|| PS_2,3.33 ||
_____START JKv_2,3.33:
stoka alpa kr̥cchra katipaya ity etebhyo 'sattva-vacanebhyaḥ karaṇe kārake 'nyatarasyāṃ tr̥tīyā bhavati /
pañcamy atra pakṣe vidhīyate, tr̥tīyā tu karaṇe ity eva siddhā /
yadā tu dharma-mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva-vacanatā /
stokān muktaḥ, stokena muktaḥ /
alpān muktaḥ, alpena muktaḥ /
kr̥chrān muktaḥ, kr̥cchreṇa muktaḥ /
katipayān muktaḥ, katipayena muktaḥ /
asattva-vacanasya iti kim ? stokena viṣeṇa hataḥ /
alpena madhunā mattaḥ /
karaṇe iti kim ? kriyāviśeṣaṇe karmaṇi mā bhūt, stokaṃ muñcati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL