Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
dura-antika-arthebhyo dvitiya ca
Previous
-
Next
Click here to show the links to concordance
dūra-antika-arthebhyo dvitīyā ca
|| PS_2,3.35 ||
_____START JKv_2,3.35:
pañcamī anuvartate /
dūra-antika-arthebhyaḥ śabdebhyo dvitīyā vibhaktir bhavati, cakārāt pañcamī tr̥tīyā 'pi samucchīyate /
dūraṃ grāmasya, dūrād grāmasya, dūreṇ grāmasya /
antikaṃ grāmasya, antikād grāmasya, antikena grāmasya /
prātipadikārthe vidhānam /
asattvavacana-grahaṇaṃ ca anuvartate /
sattva-śabdebhyo yathāyathaṃ vibhaktayo bhavanti /
dūraḥ panthāḥ, dūrāya pathe dehi, dūrasya pathaḥ svam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL