Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
saptamy-adhikarane ca
Previous
-
Next
Click here to show the links to concordance
saptamy-adhikarane ca
|| PS_2,3.36 ||
_____START JKv_2,3.36:
saptamī vibhaktir bhavaty adhikaraṇe kārake, cakārād dūra-antika-arthebhyaś ca /
kaṭe āste /
śakaṭe āste /
sthālyāṃ pacati /
dūra-antika-arthebhyaḥ khalv api - dūre grāmasya /
antike grāmasya /
abhyāśe grāmasya /
dūranti - kārthebhyaścatasro vibhaktayo bhavanti, dvitīyā-tr̥tīyā-pañcamī-saptamyaḥ /
saptamī-vidhāne ktasyenviṣayasya karmaṇy-upasaṅkhyānam /
adhītī vyākaraṇe /
parigaṇitī yājñike /
āmnātī chandasi /
[#142]
sādhvasādhuprayoge ca saptamī vaktavyā /
sādhurdevadatto mātari /
asādhuḥ pitari /
kārakārhāṇāṃ ca kārakatve saptamī vaktavyā /
r̥ddheṣu bhuñjāneṣu daridrā āsate /
brāhmaṇeṣu taratsu vr̥ṣalā āsate /
akārakārhāṇāṃ cākarakatve saptamī vaktavyā /
daridreṣvāsīneṣu r̥ddhā bhuñjate /
vr̥ṣaleṣvāsīneṣu brāhmaṇās taranti /
taddhiparyāse ca saptamī vaktavyā /
r̥ddheṣvāsīneṣu daridrā bhuñjate /
brāhmaṇeṣv āsīneṣu vr̥ṣalās tarānti /
nimittāt karmasaṃyoge saptamī vaktavyā /
carmaṇi dvīpinaṃ hanti dantayor hanti kuñjaram /
keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL