Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
ruja-arthanam bhava-vacananam ajvareh
Previous
-
Next
Click here to show the links to concordance
rujā-arthānā
ṃ
bhāva-vacanānām ajvare
ḥ
|| PS_2,3.54 ||
_____START JKv_2,3.54:
rujārthānāṃ dhātūnāṃ bhāva-vacanānāṃ bhāva-kartr̥kāṇāṃ jvari-varjitānāṃ karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /
caurasya rujati rogaḥ /
caurasyāmayatyāmayaḥ /
rujārthānām iti kim ? eti jīvantamānando naraṃ varṣaśatād api /
jīva putraka mā maivaṃ tapaḥ sāhasamācara //
bhāvavacanānām iti kim ? nadī kūlāni rujati /
ajvareḥ iti kim ? cauraṃ jvarayati jvaraḥ /
ajvarisantāpyor iti vaktavyaṃ /
cauraṃ santāpayati tāpaḥ /
śeṣe ity eva, cauraṃ rujati rogaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL