Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
jasi-niprahana-nata-kratha-pisam himsayam
Previous
-
Next
Click here to show the links to concordance
jāsi-nipraha
ṇ
a-nā
ṭ
a-krātha-pi
ṣ
ā
ṃ
hi
ṃ
sāyām
|| PS_2,3.56 ||
_____START JKv_2,3.56:
jāsi niprahaṇa nāṭa krātha piṣ ity eteṣāṃ dhātūnāṃ hiṃsā-kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /
jasu hiṃsāyām, jasu tāḍane iti ca curādau paṭhyate, tasya+idaṃ grahaṇaṃ, na daivādikasya jasu mokṣaṇe ity asya /
caurasya+ujjāsayati /
vr̥ṣalasya+ujjāsayati /
niprahaṇa iti sagghātavigr̥hītaviparyastasya grahaṇam /
caurasya niprahati /
caurasya nihanti /
caurasya prahanti /
caurasya praṇihanti /
caurasya+unnāṭayati /
vr̥ṣalasya+unnāṭayati /
caurasya+utkrāthāyati /
vr̥ṣalasya krāthayati /
nipātanād vr̥ddhiḥ /
ayaṃ hi ghaṭādau paṭhyate, śratha knatha kratha klatha hiṃsa-arthāḥ iti /
tatra ghaṭādayo mitaḥ iti mitsañjñāyāṃ mitāṃ hrasvaḥ (*6,4.92) iti hrasvatvaṃ syāt /
caurasya pitaṣṭi /
vr̥ṣalasya pinaṣṭi /
hiṃsāyām iti kim ? dhānāḥ pinaṣṭi /
śeṣe ity eva, cauram ujjāsayati /
eśām iti kim ? cauraṃ hinasti /
niprahaṇa iti kim ? cauraṃ vihanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#147]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL