Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
presya-bruvor haviso devata-sampradane
Previous
-
Next
Click here to show the links to concordance
pre
ṣ
ya-bruvor havi
ṣ
o devatā
-sampradāne
|| PS_2,3.61 ||
_____START JKv_2,3.61:
preṣya iti iṣyater daivādikasya loṇ-madhyamapuruṣasya+ekavacanam, tatsāhacaryād bruvir api tadviṣaya eva gr̥hyate /
preṣyabruvorhaviṣaḥ karmaṇaḥ ṣaṣthī vibhaktir bhavati devatāsampradāne sati /
agnaye chāgasya haviṣo vapāyā medasaḥ pre3ṣya /
agnaye chāgasya haviṣo vapāyai medaso 'nubrūhi3 /
preṣyabruvoḥ iti kim ? agnaye chāgaṃ havirvapāṃ medo juhudhi /
haviṣaḥ iti kim ? agnaye gomayāni preṣya /
devatāsampradāne iti kim ? māṇavakāya puroḍāśaṃ preṣya /
haviṣaḥ prasthitasya pratiṣedho vaktavyaḥ /
indrāgnibhyāṃ chāgaṃ havirvapāṃ medaḥ prasthitaṃ preṣya3 //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#148]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL