Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ubhaya-prāptau karmai || PS_2,3.66 ||


_____START JKv_2,3.66:

pūrvaṇa ṣaṣṭhī prāptā niyamyate /
ubhayaprāptau iti bahuvrīhiḥ /
ubhayoḥ prāptir yasmin kr̥ti, so 'yam ubhayaprāptiḥ /
tatra karmaṇy eva ṣaṣthī vibhaktir bhavati, na kartari /
āścaryo gavāṃ doho 'gopālakena /
rocate me odanasya bhojanaṃ devadattena /
sādhu khalu payasaḥ pānaṃ yajñadattena /
bahuvrīhivijñānād iha niyamo na bhavati, āścaryam idam odanasya nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ iti /
akākārayoḥ strī-pratyayayoḥ prayoge na+iti vaktavyam /
bhedikā devadattasya kāṣṭhānām /
cikirṣā devadattasya kaṭasya /
śeṣe vibhāṣā /
akākārayoḥ strīpratyayayorgrahanāt tadapekṣayā śeṣaḥ strīpratyaya eva gr̥hyate /
śobhanā hi sūtrasya kr̥tiḥ pāṇineḥ pāṇininā vā /
kecid aviśeṣeṇaiva vibhāṣām icchanti, śabdānām anuśāsanam ācāryaṇa ācāryasya iti vā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL