Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
ubhaya-praptau karmani
Previous
-
Next
Click here to show the links to concordance
ubhaya-prāptau karma
ṇ
i
|| PS_2,3.66 ||
_____START JKv_2,3.66:
pūrvaṇa ṣaṣṭhī prāptā niyamyate /
ubhayaprāptau iti bahuvrīhiḥ /
ubhayoḥ prāptir yasmin kr̥ti, so 'yam ubhayaprāptiḥ /
tatra karmaṇy eva ṣaṣthī vibhaktir bhavati, na kartari /
āścaryo gavāṃ doho 'gopālakena /
rocate me odanasya bhojanaṃ devadattena /
sādhu khalu payasaḥ pānaṃ yajñadattena /
bahuvrīhivijñānād iha niyamo na bhavati, āścaryam idam odanasya nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ iti /
akākārayoḥ strī-pratyayayoḥ prayoge na+iti vaktavyam /
bhedikā devadattasya kāṣṭhānām /
cikirṣā devadattasya kaṭasya /
śeṣe vibhāṣā /
akākārayoḥ strīpratyayayorgrahanāt tadapekṣayā śeṣaḥ strīpratyaya eva gr̥hyate /
śobhanā hi sūtrasya kr̥tiḥ pāṇineḥ pāṇininā vā /
kecid aviśeṣeṇaiva vibhāṣām icchanti, śabdānām anuśāsanam ācāryaṇa ācāryasya iti vā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL