Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
ktasya ca vartamane
Previous
-
Next
Click here to show the links to concordance
ktasya ca vartamāne
|| PS_2,3.67 ||
_____START JKv_2,3.67:
na la-u-uka-avyaya. niṣṭhākhalartha-tr̥nām (*2,3.69) iti pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /
ktasya vartamāna-kāla-vihitasya prayoge ṣaṣṭhī vibhaktir bhavati /
rajñāṃ mataḥ /
rājñāṃ buddhaḥ /
rājñāṃ pūjitaḥ /
ktasya iti kim ? odanaṃ pacamānaḥ /
vartamāne iti kim ? grāmaṃ gataḥ /
napuṃsake bhāva upasaṅkhyānam /
chātrasya hasitam /
mayūrasya nr̥ttam /
kokilasya vyāhr̥tam /
śeṣavijñānāt siddham /
tathā ca kartr̥vivakṣāyāṃ tr̥tīyā 'pi bhavati, chāatreṇa hasitam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#150]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL