Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
na la-u-uka-avyaya-nistha-khalartha-trrnam
Previous
-
Next
Click here to show the links to concordance
na la-u-uka-avyaya-ni
ṣṭ
hā-khalartha-tr
̥
nām
|| PS_2,3.69 ||
_____START JKv_2,3.69:
kartr̥-karmaṇoḥ kr̥ti (*2,3.65) iti prāptā ṣaṣṭhī pratiṣidhyate /
la u uka avyaya niṣṭhā khalartha tr̥n ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir na bhavati /
la iti śatr̥śānacau, kānac-kvasū, kikinau ca gr̥hyante /
odanaṃ pacan /
odanaṃ pacamānaḥ /
odanaṃ pecānaḥ /
odanaṃ pecivān /
papiḥ somaṃ dadirgāḥ /
u - kaṭaṃ cikīrṣuḥ /
odanaṃ bubhukṣuḥ /
kanyāmalaṅkariṣṇuḥ /
iṣṇuco 'pi prayoge niṣedhaḥ /
uka - āgāmukaṃ vārāṇasīṃ rakṣa ahuḥ /
ukapratiṣedhe kamer bhāṣāyām apratiṣedhaḥ /
dāsyāḥ kāmukaḥ /
avyaya - kaṭaṃ kr̥tvā /
odanaṃ bhuktvā /
avyaya-pratiṣedhe tosuṅkasunorapratiṣedhaḥ /
vyuṣṭāyāṃ purā sūryasyodetoradheyaḥ /
purā krūrasya visr̥po virapśin /
niṣṭhā - odanaṃ buktavān /
devadattena kr̥tam /
khalartha - īṣatkaraḥ kaṭo bhavatā /
īṣatpānaḥ somo bhavatā /
tr̥n iti prayāhāra-grahaṇam /
laṭaḥ śatr̥-śānacāv aprathamā. samānādhikaraṇe (*3,2.124) ity ārabhya ā tr̥no nakārāt /
tena śānañcānaśśatr̥tr̥nām api pratiṣedho bhavati /
somaṃ pavamānaḥ /
naḍamāghnānaḥ /
adhīyan pārāyanam /
kartā kaṭān /
vaditā janāpavādān /
dviṣaḥ śaturvāvcanam /
cauraṃ dviṣan, caurasya dviṣan //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#151]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL