Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
aka-inor bhavisyad-adhamarnyayoh
Previous
-
Next
Click here to show the links to concordance
aka-inor bhavi
ṣ
yad-ādhamar
ṇ
yayo
ḥ
|| PS_2,3.70 ||
_____START JKv_2,3.70:
akasya bhaviṣyati kāle vihitasya, inas tu bhaviṣyati cādhamarṇye ca vihitasya prayoge ṣaṣthī vibhaktir na bhavati /
kaṭaṃ kārako vrajati /
odanaṃ bhojako vrajati /
inaḥ khalv api grāmaṃ gamī /
grāmaṃ gāmī /
śataṃ dāyī /
sahasraṃ dāyī /
bhaviṣyad-ādhamarṇyayoḥ iti kim ? yavanāṃ lāvakaḥ /
saktūnāṃ pāyakaḥ /
avaśyaṃkārī kaṭasya /
iha kasmān na bhavati, varṣaśatasya pūrakaḥ, putrapautrāṇāṃ darśakaḥ iti ? bhaviṣyad-adhikāre vihitasya akasya+idaṃ grahaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL