Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
tulya-arthair atula-upamabhyam trrtiya 'nyatarasyam
Previous
-
Next
Click here to show the links to concordance
tulya-arthair atulā-upamābhyā
ṃ
tr
̥
tīyā 'nyatarasyām
|| PS_2,3.72 ||
_____START JKv_2,3.72:
tulyārthaiḥ śabdair yoge tr̥tīyā vibhaktir bhavaty anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /
śeṣe viṣaye tr̥tīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /
tulyo devadattena, tulyo devadattasya /
sadr̥śo deevadattena, sadr̥śo devadattasya /
atulopamābhyām iti kim ? tulā devadattasya na asti /
upamā kr̥ṣṇasya na vidyate /
vā iti vartamāne 'nyatarasyāṃ grahanam uttarasūtre tasya cakārena anukarṣaṇa-artham /
itarathā hi tr̥tīyā 'nukr̥ṣyeta //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL